वांछित मन्त्र चुनें
आर्चिक को चुनें

पु꣣रो꣡जि꣢ती वो꣣ अ꣡न्ध꣢सः सु꣣ता꣡य꣢ मादयि꣣त्न꣡वे꣢ । अ꣢प꣣ श्वा꣡न꣢ꣳ श्नथिष्टन꣣ स꣡खा꣢यो दीर्घजि꣣꣬ह्व्य꣢꣯म् ॥६९७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानꣳ श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥६९७॥

मन्त्र उच्चारण
पद पाठ

पु꣣रो꣡जि꣢ती । पु꣣रः꣢ । जि꣣ती । वः । अ꣡न्ध꣢꣯सः । सु꣣ता꣡य꣢ । मा꣣दयित्न꣡वे꣢ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । श्न꣣थिष्टन । श्नथिष्ट । न । स꣡खा꣢꣯यः । स । खा꣣यः । दी꣣र्घजि꣡ह्व्य꣣म् । दी꣣र्घ । जि꣡ह्व्य꣢꣯म् ॥६९७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 697 | (कौथोम) 1 » 1 » 18 » 1 | (रानायाणीय) 1 » 5 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क ५४५ पर ब्रह्मानन्द के विषय में व्याख्या हो चुकी है। यहाँ प्रकरणप्राप्त ज्ञान कर्म उपासना का विषय है।

पदार्थान्वयभाषाः -

हे (सखायः) मित्रो ! (वः) तुम (अन्धसः) ज्ञान-कर्म-उपासनारूप सोम को (पुरोजिती) आगे बढ़कर जीतने के लिए और उस सोम के (मादयित्नवे) आनन्दप्रदायक (सुताय) रस को प्राप्त करने के लिए (दीर्घजिह्व्यम्) लम्बी जीभवाले अर्थात् दूरस्थ विषयों के भी ग्रहण में समर्थ (श्वानम्) वेगवान् मन को (अपश्नथिष्टन) प्रवृत्त करो ॥१॥

भावार्थभाषाः -

ज्ञान, कर्म और उपासना में मन को प्रवृत्त करके उससे मिलनेवाला आनन्द सबको प्राप्त करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

प्रथमा ऋक् पूर्वार्चिके ५४५ क्रमाङ्के ब्रह्मानन्दविषये व्याख्याता। अत्र प्रकृतं ज्ञानकर्मोपासनाविषयमाह।

पदार्थान्वयभाषाः -

हे (सखायः) सुहृदः ! (वः) यूयम् (अन्धसः) ज्ञानकर्मोपासनारूपस्य सोमस्य (पुरोजिती) अग्रेजयाय, अपि च तस्य सोमस्य (मादयित्नवे) आनन्दप्रदाय (सुताय) रसाय, रसं प्राप्तुमित्यर्थः (दीर्घजिह्व्यम्) दीर्घजिह्वायुक्तं, दूरस्थानामपि विषयाणां ग्रहणे समर्थमित्यर्थः। (श्वानम्) दिव्यं श्वानं, जविष्ठं मनः इत्यर्थः। [श्वयति दूरं गच्छतीति श्वा। ‘श्वन्नुक्षन्०’ उ० १।१५९ इत्यनेन कनिन्प्रत्ययान्तो निपात्यते] (अपश्नथिष्टन) अपश्नथयथ, प्रवर्तयत इति यावत्। [अपपूर्वः श्रथ दौर्बल्ये चुरादिः, रेफस्य नकारश्छान्दसः।] ॥१॥

भावार्थभाषाः -

ज्ञानकर्मोपासनासु मनः प्रवर्त्य तज्जन्य आनन्दः सर्वैः प्राप्तव्यः ॥१॥

टिप्पणी: १. ऋ० ९।१०१।१, साम० ५४५।